विसर्जन पूजा

आराधितानां देवतानां पुनः पूजां करिष्ये ..

.. पुनः पूजा ..


ॐ भूर्भुव: स्व: पार्वतीदेव्यै नमः

ध्यायामि. ध्यानं समर्पयामि .
आवाहयामि .
आसनं समर्पयामि .
पाद्यं समर्पयामि .
अर्घ्यं समर्पयामि .
आचमनीयं समर्पयामि .
पञ्चामृत स्नानं समर्पयामि .
महा अभिषेकं समर्पयामि .
वस्त्रयुग्मं समर्पयामि .
यज्ञोपवीतं समर्पयामि .
गन्धं समर्पयामि .
नाना परिमल द्रव्यं समर्पयामि .
हस्तभूषणं समर्पयामि .
अक्षतान् समर्पयामि .
पुष्पं समर्पयामि .
नाना अलंकारं समर्पयामि .
अंग पूजां समर्पयामि .
पुष्प पूजां समर्पयामि .
पत्र पूजां समर्पयामि .
नाम पूजां समर्पयामि .
अष्टोत्तर पूजां समर्पयामि .
धूपं आघ्रापयामि
दीपं दर्शयामि
नैवेद्यं समर्पयामि .
महाफलं समर्पयामि .
फलाष्टकं समर्पयामि .
करोद्वर्तनकं समर्पयामि .
ताम्बूलं समर्पयामि .
दक्षिणां समर्पयामि .
महानीराजनं समर्पयामि .
कर्पूरदीपं समर्पयामि .
प्रदक्षिणां समर्पयामि .
नमस्कारान् समर्पयामि .
राजोपचारं समर्पयामि .
मन्त्रपुष्पं समर्पयामि .

पूजांते छत्रं समर्पयामि .
चामरं समर्पयामि .
नृत्यं समर्पयामि .
गीतं समर्पयामि .
वाद्यं समर्पयामि .
आंदोलिकारोहणं समर्पयामि .
अश्वारोहणं समर्पयामि .
गजारोहणं समर्पयामि .

ॐ भूर्भुव: स्व: पार्वतीदेव्यै नम.
समस्त राजोपचार देवोपचार शक्त्युपचार भक्त्युपचार पूजां समर्पयामि ..

उत्तिष्ठि देवि चण्डेशि शुभां पूजां प्रगृह्य च .
कुरुष्व मम कल्याणं अष्टिभिः शक्तिभिः सह ..

दुर्गे देवि जगन्मातः स्वस्थानं गच्छ पूजिते .
संवत्सरे व्यतीते तु पुनरागमनाय वै ..

आराधितानां देवी तानां पुनः पूजां करिष्ये ..
ॐ भूर्भुव: स्व: पार्वतीदेव्यै नमः

क्षमा याचना

यस्य स्मृत्या च नाम्नोक्त्या तपः पूजा क्रियादिशु .
न्यूनं सम्पूर्णतां याति सद्यो वन्देय् तं अच्युतम् ..

मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दनी .
यत्पूजितं मया देवी परिपूर्णं तथास्तु मे ..

आवाहनं न जानामि, न जानामि विसर्जनम् .
पूजाविधिं न जानामि क्षमस्व परमेश्वरी ..

अपराध सहस्राणि क्रियन्ते अहर्निशं मया |
तानि सर्वाणि मे देवि क्षमस्व पुरुषोत्तम ||

अनेन मया कृतेन श्री पार्वति देवि
सुप्रीतो सुप्रसन्नो वरदो भवतु .

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् .
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ..

ॐ तत्सद् ब्रह्मार्पणमस्तु .

ॐ विष्णवे नमः . ॐ विष्णवे नमः . ॐ विष्णवे नमः